Declension table of ?pallavyamāna

Deva

NeuterSingularDualPlural
Nominativepallavyamānam pallavyamāne pallavyamānāni
Vocativepallavyamāna pallavyamāne pallavyamānāni
Accusativepallavyamānam pallavyamāne pallavyamānāni
Instrumentalpallavyamānena pallavyamānābhyām pallavyamānaiḥ
Dativepallavyamānāya pallavyamānābhyām pallavyamānebhyaḥ
Ablativepallavyamānāt pallavyamānābhyām pallavyamānebhyaḥ
Genitivepallavyamānasya pallavyamānayoḥ pallavyamānānām
Locativepallavyamāne pallavyamānayoḥ pallavyamāneṣu

Compound pallavyamāna -

Adverb -pallavyamānam -pallavyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria