Declension table of ?pallavya

Deva

NeuterSingularDualPlural
Nominativepallavyam pallavye pallavyāni
Vocativepallavya pallavye pallavyāni
Accusativepallavyam pallavye pallavyāni
Instrumentalpallavyena pallavyābhyām pallavyaiḥ
Dativepallavyāya pallavyābhyām pallavyebhyaḥ
Ablativepallavyāt pallavyābhyām pallavyebhyaḥ
Genitivepallavyasya pallavyayoḥ pallavyānām
Locativepallavye pallavyayoḥ pallavyeṣu

Compound pallavya -

Adverb -pallavyam -pallavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria