Declension table of ?pallavayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepallavayiṣyamāṇaḥ pallavayiṣyamāṇau pallavayiṣyamāṇāḥ
Vocativepallavayiṣyamāṇa pallavayiṣyamāṇau pallavayiṣyamāṇāḥ
Accusativepallavayiṣyamāṇam pallavayiṣyamāṇau pallavayiṣyamāṇān
Instrumentalpallavayiṣyamāṇena pallavayiṣyamāṇābhyām pallavayiṣyamāṇaiḥ pallavayiṣyamāṇebhiḥ
Dativepallavayiṣyamāṇāya pallavayiṣyamāṇābhyām pallavayiṣyamāṇebhyaḥ
Ablativepallavayiṣyamāṇāt pallavayiṣyamāṇābhyām pallavayiṣyamāṇebhyaḥ
Genitivepallavayiṣyamāṇasya pallavayiṣyamāṇayoḥ pallavayiṣyamāṇānām
Locativepallavayiṣyamāṇe pallavayiṣyamāṇayoḥ pallavayiṣyamāṇeṣu

Compound pallavayiṣyamāṇa -

Adverb -pallavayiṣyamāṇam -pallavayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria