Declension table of ?pallavanīya

Deva

NeuterSingularDualPlural
Nominativepallavanīyam pallavanīye pallavanīyāni
Vocativepallavanīya pallavanīye pallavanīyāni
Accusativepallavanīyam pallavanīye pallavanīyāni
Instrumentalpallavanīyena pallavanīyābhyām pallavanīyaiḥ
Dativepallavanīyāya pallavanīyābhyām pallavanīyebhyaḥ
Ablativepallavanīyāt pallavanīyābhyām pallavanīyebhyaḥ
Genitivepallavanīyasya pallavanīyayoḥ pallavanīyānām
Locativepallavanīye pallavanīyayoḥ pallavanīyeṣu

Compound pallavanīya -

Adverb -pallavanīyam -pallavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria