Declension table of ?pakṣitavat

Deva

MasculineSingularDualPlural
Nominativepakṣitavān pakṣitavantau pakṣitavantaḥ
Vocativepakṣitavan pakṣitavantau pakṣitavantaḥ
Accusativepakṣitavantam pakṣitavantau pakṣitavataḥ
Instrumentalpakṣitavatā pakṣitavadbhyām pakṣitavadbhiḥ
Dativepakṣitavate pakṣitavadbhyām pakṣitavadbhyaḥ
Ablativepakṣitavataḥ pakṣitavadbhyām pakṣitavadbhyaḥ
Genitivepakṣitavataḥ pakṣitavatoḥ pakṣitavatām
Locativepakṣitavati pakṣitavatoḥ pakṣitavatsu

Compound pakṣitavat -

Adverb -pakṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria