Declension table of ?pakṣayitavya

Deva

NeuterSingularDualPlural
Nominativepakṣayitavyam pakṣayitavye pakṣayitavyāni
Vocativepakṣayitavya pakṣayitavye pakṣayitavyāni
Accusativepakṣayitavyam pakṣayitavye pakṣayitavyāni
Instrumentalpakṣayitavyena pakṣayitavyābhyām pakṣayitavyaiḥ
Dativepakṣayitavyāya pakṣayitavyābhyām pakṣayitavyebhyaḥ
Ablativepakṣayitavyāt pakṣayitavyābhyām pakṣayitavyebhyaḥ
Genitivepakṣayitavyasya pakṣayitavyayoḥ pakṣayitavyānām
Locativepakṣayitavye pakṣayitavyayoḥ pakṣayitavyeṣu

Compound pakṣayitavya -

Adverb -pakṣayitavyam -pakṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria