सुबन्तावली ?पक्षताग्रन्थ

Roma

पुमान्एकद्विबहु
प्रथमापक्षताग्रन्थः पक्षताग्रन्थौ पक्षताग्रन्थाः
सम्बोधनम्पक्षताग्रन्थ पक्षताग्रन्थौ पक्षताग्रन्थाः
द्वितीयापक्षताग्रन्थम् पक्षताग्रन्थौ पक्षताग्रन्थान्
तृतीयापक्षताग्रन्थेन पक्षताग्रन्थाभ्याम् पक्षताग्रन्थैः पक्षताग्रन्थेभिः
चतुर्थीपक्षताग्रन्थाय पक्षताग्रन्थाभ्याम् पक्षताग्रन्थेभ्यः
पञ्चमीपक्षताग्रन्थात् पक्षताग्रन्थाभ्याम् पक्षताग्रन्थेभ्यः
षष्ठीपक्षताग्रन्थस्य पक्षताग्रन्थयोः पक्षताग्रन्थानाम्
सप्तमीपक्षताग्रन्थे पक्षताग्रन्थयोः पक्षताग्रन्थेषु

समास पक्षताग्रन्थ

अव्यय ॰पक्षताग्रन्थम् ॰पक्षताग्रन्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria