सुबन्तावली ?पङ्कदिग्धाङ्ग

Roma

पुमान्एकद्विबहु
प्रथमापङ्कदिग्धाङ्गः पङ्कदिग्धाङ्गौ पङ्कदिग्धाङ्गाः
सम्बोधनम्पङ्कदिग्धाङ्ग पङ्कदिग्धाङ्गौ पङ्कदिग्धाङ्गाः
द्वितीयापङ्कदिग्धाङ्गम् पङ्कदिग्धाङ्गौ पङ्कदिग्धाङ्गान्
तृतीयापङ्कदिग्धाङ्गेन पङ्कदिग्धाङ्गाभ्याम् पङ्कदिग्धाङ्गैः पङ्कदिग्धाङ्गेभिः
चतुर्थीपङ्कदिग्धाङ्गाय पङ्कदिग्धाङ्गाभ्याम् पङ्कदिग्धाङ्गेभ्यः
पञ्चमीपङ्कदिग्धाङ्गात् पङ्कदिग्धाङ्गाभ्याम् पङ्कदिग्धाङ्गेभ्यः
षष्ठीपङ्कदिग्धाङ्गस्य पङ्कदिग्धाङ्गयोः पङ्कदिग्धाङ्गानाम्
सप्तमीपङ्कदिग्धाङ्गे पङ्कदिग्धाङ्गयोः पङ्कदिग्धाङ्गेषु

समास पङ्कदिग्धाङ्ग

अव्यय ॰पङ्कदिग्धाङ्गम् ॰पङ्कदिग्धाङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria