सुबन्तावली ?पद्यत्रयीव्याख्यान

Roma

नपुंसकम्एकद्विबहु
प्रथमापद्यत्रयीव्याख्यानम् पद्यत्रयीव्याख्याने पद्यत्रयीव्याख्यानानि
सम्बोधनम्पद्यत्रयीव्याख्यान पद्यत्रयीव्याख्याने पद्यत्रयीव्याख्यानानि
द्वितीयापद्यत्रयीव्याख्यानम् पद्यत्रयीव्याख्याने पद्यत्रयीव्याख्यानानि
तृतीयापद्यत्रयीव्याख्यानेन पद्यत्रयीव्याख्यानाभ्याम् पद्यत्रयीव्याख्यानैः
चतुर्थीपद्यत्रयीव्याख्यानाय पद्यत्रयीव्याख्यानाभ्याम् पद्यत्रयीव्याख्यानेभ्यः
पञ्चमीपद्यत्रयीव्याख्यानात् पद्यत्रयीव्याख्यानाभ्याम् पद्यत्रयीव्याख्यानेभ्यः
षष्ठीपद्यत्रयीव्याख्यानस्य पद्यत्रयीव्याख्यानयोः पद्यत्रयीव्याख्यानानाम्
सप्तमीपद्यत्रयीव्याख्याने पद्यत्रयीव्याख्यानयोः पद्यत्रयीव्याख्यानेषु

समास पद्यत्रयीव्याख्यान

अव्यय ॰पद्यत्रयीव्याख्यानम् ॰पद्यत्रयीव्याख्यानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria