सुबन्तावली ?पदहित

Roma

पुमान्एकद्विबहु
प्रथमापदहितः पदहितौ पदहिताः
सम्बोधनम्पदहित पदहितौ पदहिताः
द्वितीयापदहितम् पदहितौ पदहितान्
तृतीयापदहितेन पदहिताभ्याम् पदहितैः पदहितेभिः
चतुर्थीपदहिताय पदहिताभ्याम् पदहितेभ्यः
पञ्चमीपदहितात् पदहिताभ्याम् पदहितेभ्यः
षष्ठीपदहितस्य पदहितयोः पदहितानाम्
सप्तमीपदहिते पदहितयोः पदहितेषु

समास पदहित

अव्यय ॰पदहितम् ॰पदहितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria