Declension table of ?pāśitavatī

Deva

FeminineSingularDualPlural
Nominativepāśitavatī pāśitavatyau pāśitavatyaḥ
Vocativepāśitavati pāśitavatyau pāśitavatyaḥ
Accusativepāśitavatīm pāśitavatyau pāśitavatīḥ
Instrumentalpāśitavatyā pāśitavatībhyām pāśitavatībhiḥ
Dativepāśitavatyai pāśitavatībhyām pāśitavatībhyaḥ
Ablativepāśitavatyāḥ pāśitavatībhyām pāśitavatībhyaḥ
Genitivepāśitavatyāḥ pāśitavatyoḥ pāśitavatīnām
Locativepāśitavatyām pāśitavatyoḥ pāśitavatīṣu

Compound pāśitavati - pāśitavatī -

Adverb -pāśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria