Declension table of ?pāśanīya

Deva

MasculineSingularDualPlural
Nominativepāśanīyaḥ pāśanīyau pāśanīyāḥ
Vocativepāśanīya pāśanīyau pāśanīyāḥ
Accusativepāśanīyam pāśanīyau pāśanīyān
Instrumentalpāśanīyena pāśanīyābhyām pāśanīyaiḥ pāśanīyebhiḥ
Dativepāśanīyāya pāśanīyābhyām pāśanīyebhyaḥ
Ablativepāśanīyāt pāśanīyābhyām pāśanīyebhyaḥ
Genitivepāśanīyasya pāśanīyayoḥ pāśanīyānām
Locativepāśanīye pāśanīyayoḥ pāśanīyeṣu

Compound pāśanīya -

Adverb -pāśanīyam -pāśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria