Declension table of ?pāyitavyā

Deva

FeminineSingularDualPlural
Nominativepāyitavyā pāyitavye pāyitavyāḥ
Vocativepāyitavye pāyitavye pāyitavyāḥ
Accusativepāyitavyām pāyitavye pāyitavyāḥ
Instrumentalpāyitavyayā pāyitavyābhyām pāyitavyābhiḥ
Dativepāyitavyāyai pāyitavyābhyām pāyitavyābhyaḥ
Ablativepāyitavyāyāḥ pāyitavyābhyām pāyitavyābhyaḥ
Genitivepāyitavyāyāḥ pāyitavyayoḥ pāyitavyānām
Locativepāyitavyāyām pāyitavyayoḥ pāyitavyāsu

Adverb -pāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria