Declension table of ?pāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepāyiṣyamāṇaḥ pāyiṣyamāṇau pāyiṣyamāṇāḥ
Vocativepāyiṣyamāṇa pāyiṣyamāṇau pāyiṣyamāṇāḥ
Accusativepāyiṣyamāṇam pāyiṣyamāṇau pāyiṣyamāṇān
Instrumentalpāyiṣyamāṇena pāyiṣyamāṇābhyām pāyiṣyamāṇaiḥ pāyiṣyamāṇebhiḥ
Dativepāyiṣyamāṇāya pāyiṣyamāṇābhyām pāyiṣyamāṇebhyaḥ
Ablativepāyiṣyamāṇāt pāyiṣyamāṇābhyām pāyiṣyamāṇebhyaḥ
Genitivepāyiṣyamāṇasya pāyiṣyamāṇayoḥ pāyiṣyamāṇānām
Locativepāyiṣyamāṇe pāyiṣyamāṇayoḥ pāyiṣyamāṇeṣu

Compound pāyiṣyamāṇa -

Adverb -pāyiṣyamāṇam -pāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria