सुबन्तावली ?पार्श्वनाथगीता

Roma

स्त्रीएकद्विबहु
प्रथमापार्श्वनाथगीता पार्श्वनाथगीते पार्श्वनाथगीताः
सम्बोधनम्पार्श्वनाथगीते पार्श्वनाथगीते पार्श्वनाथगीताः
द्वितीयापार्श्वनाथगीताम् पार्श्वनाथगीते पार्श्वनाथगीताः
तृतीयापार्श्वनाथगीतया पार्श्वनाथगीताभ्याम् पार्श्वनाथगीताभिः
चतुर्थीपार्श्वनाथगीतायै पार्श्वनाथगीताभ्याम् पार्श्वनाथगीताभ्यः
पञ्चमीपार्श्वनाथगीतायाः पार्श्वनाथगीताभ्याम् पार्श्वनाथगीताभ्यः
षष्ठीपार्श्वनाथगीतायाः पार्श्वनाथगीतयोः पार्श्वनाथगीतानाम्
सप्तमीपार्श्वनाथगीतायाम् पार्श्वनाथगीतयोः पार्श्वनाथगीतासु

अव्यय ॰पार्श्वनाथगीतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria