सुबन्तावली ?पार्थिवश्रेष्ठ

Roma

पुमान्एकद्विबहु
प्रथमापार्थिवश्रेष्ठः पार्थिवश्रेष्ठौ पार्थिवश्रेष्ठाः
सम्बोधनम्पार्थिवश्रेष्ठ पार्थिवश्रेष्ठौ पार्थिवश्रेष्ठाः
द्वितीयापार्थिवश्रेष्ठम् पार्थिवश्रेष्ठौ पार्थिवश्रेष्ठान्
तृतीयापार्थिवश्रेष्ठेन पार्थिवश्रेष्ठाभ्याम् पार्थिवश्रेष्ठैः पार्थिवश्रेष्ठेभिः
चतुर्थीपार्थिवश्रेष्ठाय पार्थिवश्रेष्ठाभ्याम् पार्थिवश्रेष्ठेभ्यः
पञ्चमीपार्थिवश्रेष्ठात् पार्थिवश्रेष्ठाभ्याम् पार्थिवश्रेष्ठेभ्यः
षष्ठीपार्थिवश्रेष्ठस्य पार्थिवश्रेष्ठयोः पार्थिवश्रेष्ठानाम्
सप्तमीपार्थिवश्रेष्ठे पार्थिवश्रेष्ठयोः पार्थिवश्रेष्ठेषु

समास पार्थिवश्रेष्ठ

अव्यय ॰पार्थिवश्रेष्ठम् ॰पार्थिवश्रेष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria