सुबन्तावली ?पार्थिवलिङ्गविधान

Roma

नपुंसकम्एकद्विबहु
प्रथमापार्थिवलिङ्गविधानम् पार्थिवलिङ्गविधाने पार्थिवलिङ्गविधानानि
सम्बोधनम्पार्थिवलिङ्गविधान पार्थिवलिङ्गविधाने पार्थिवलिङ्गविधानानि
द्वितीयापार्थिवलिङ्गविधानम् पार्थिवलिङ्गविधाने पार्थिवलिङ्गविधानानि
तृतीयापार्थिवलिङ्गविधानेन पार्थिवलिङ्गविधानाभ्याम् पार्थिवलिङ्गविधानैः
चतुर्थीपार्थिवलिङ्गविधानाय पार्थिवलिङ्गविधानाभ्याम् पार्थिवलिङ्गविधानेभ्यः
पञ्चमीपार्थिवलिङ्गविधानात् पार्थिवलिङ्गविधानाभ्याम् पार्थिवलिङ्गविधानेभ्यः
षष्ठीपार्थिवलिङ्गविधानस्य पार्थिवलिङ्गविधानयोः पार्थिवलिङ्गविधानानाम्
सप्तमीपार्थिवलिङ्गविधाने पार्थिवलिङ्गविधानयोः पार्थिवलिङ्गविधानेषु

समास पार्थिवलिङ्गविधान

अव्यय ॰पार्थिवलिङ्गविधानम् ॰पार्थिवलिङ्गविधानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria