Declension table of ?pārthagjanikā

Deva

FeminineSingularDualPlural
Nominativepārthagjanikā pārthagjanike pārthagjanikāḥ
Vocativepārthagjanike pārthagjanike pārthagjanikāḥ
Accusativepārthagjanikām pārthagjanike pārthagjanikāḥ
Instrumentalpārthagjanikayā pārthagjanikābhyām pārthagjanikābhiḥ
Dativepārthagjanikāyai pārthagjanikābhyām pārthagjanikābhyaḥ
Ablativepārthagjanikāyāḥ pārthagjanikābhyām pārthagjanikābhyaḥ
Genitivepārthagjanikāyāḥ pārthagjanikayoḥ pārthagjanikānām
Locativepārthagjanikāyām pārthagjanikayoḥ pārthagjanikāsu

Adverb -pārthagjanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria