Declension table of ?pāramparyagatā

Deva

FeminineSingularDualPlural
Nominativepāramparyagatā pāramparyagate pāramparyagatāḥ
Vocativepāramparyagate pāramparyagate pāramparyagatāḥ
Accusativepāramparyagatām pāramparyagate pāramparyagatāḥ
Instrumentalpāramparyagatayā pāramparyagatābhyām pāramparyagatābhiḥ
Dativepāramparyagatāyai pāramparyagatābhyām pāramparyagatābhyaḥ
Ablativepāramparyagatāyāḥ pāramparyagatābhyām pāramparyagatābhyaḥ
Genitivepāramparyagatāyāḥ pāramparyagatayoḥ pāramparyagatānām
Locativepāramparyagatāyām pāramparyagatayoḥ pāramparyagatāsu

Adverb -pāramparyagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria