सुबन्तावली ?पारावताङ्घ्रिपिच्छ

Roma

पुमान्एकद्विबहु
प्रथमापारावताङ्घ्रिपिच्छः पारावताङ्घ्रिपिच्छौ पारावताङ्घ्रिपिच्छाः
सम्बोधनम्पारावताङ्घ्रिपिच्छ पारावताङ्घ्रिपिच्छौ पारावताङ्घ्रिपिच्छाः
द्वितीयापारावताङ्घ्रिपिच्छम् पारावताङ्घ्रिपिच्छौ पारावताङ्घ्रिपिच्छान्
तृतीयापारावताङ्घ्रिपिच्छेन पारावताङ्घ्रिपिच्छाभ्याम् पारावताङ्घ्रिपिच्छैः पारावताङ्घ्रिपिच्छेभिः
चतुर्थीपारावताङ्घ्रिपिच्छाय पारावताङ्घ्रिपिच्छाभ्याम् पारावताङ्घ्रिपिच्छेभ्यः
पञ्चमीपारावताङ्घ्रिपिच्छात् पारावताङ्घ्रिपिच्छाभ्याम् पारावताङ्घ्रिपिच्छेभ्यः
षष्ठीपारावताङ्घ्रिपिच्छस्य पारावताङ्घ्रिपिच्छयोः पारावताङ्घ्रिपिच्छानाम्
सप्तमीपारावताङ्घ्रिपिच्छे पारावताङ्घ्रिपिच्छयोः पारावताङ्घ्रिपिच्छेषु

समास पारावताङ्घ्रिपिच्छ

अव्यय ॰पारावताङ्घ्रिपिच्छम् ॰पारावताङ्घ्रिपिच्छात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria