Declension table of ?pāpakarmaṇī

Deva

FeminineSingularDualPlural
Nominativepāpakarmaṇī pāpakarmaṇyau pāpakarmaṇyaḥ
Vocativepāpakarmaṇi pāpakarmaṇyau pāpakarmaṇyaḥ
Accusativepāpakarmaṇīm pāpakarmaṇyau pāpakarmaṇīḥ
Instrumentalpāpakarmaṇyā pāpakarmaṇībhyām pāpakarmaṇībhiḥ
Dativepāpakarmaṇyai pāpakarmaṇībhyām pāpakarmaṇībhyaḥ
Ablativepāpakarmaṇyāḥ pāpakarmaṇībhyām pāpakarmaṇībhyaḥ
Genitivepāpakarmaṇyāḥ pāpakarmaṇyoḥ pāpakarmaṇīnām
Locativepāpakarmaṇyām pāpakarmaṇyoḥ pāpakarmaṇīṣu

Compound pāpakarmaṇi - pāpakarmaṇī -

Adverb -pāpakarmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria