Declension table of ?pāpaṭhat

Deva

MasculineSingularDualPlural
Nominativepāpaṭhan pāpaṭhantau pāpaṭhantaḥ
Vocativepāpaṭhan pāpaṭhantau pāpaṭhantaḥ
Accusativepāpaṭhantam pāpaṭhantau pāpaṭhataḥ
Instrumentalpāpaṭhatā pāpaṭhadbhyām pāpaṭhadbhiḥ
Dativepāpaṭhate pāpaṭhadbhyām pāpaṭhadbhyaḥ
Ablativepāpaṭhataḥ pāpaṭhadbhyām pāpaṭhadbhyaḥ
Genitivepāpaṭhataḥ pāpaṭhatoḥ pāpaṭhatām
Locativepāpaṭhati pāpaṭhatoḥ pāpaṭhatsu

Compound pāpaṭhat -

Adverb -pāpaṭhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria