Declension table of ?pāmavatī

Deva

FeminineSingularDualPlural
Nominativepāmavatī pāmavatyau pāmavatyaḥ
Vocativepāmavati pāmavatyau pāmavatyaḥ
Accusativepāmavatīm pāmavatyau pāmavatīḥ
Instrumentalpāmavatyā pāmavatībhyām pāmavatībhiḥ
Dativepāmavatyai pāmavatībhyām pāmavatībhyaḥ
Ablativepāmavatyāḥ pāmavatībhyām pāmavatībhyaḥ
Genitivepāmavatyāḥ pāmavatyoḥ pāmavatīnām
Locativepāmavatyām pāmavatyoḥ pāmavatīṣu

Compound pāmavati - pāmavatī -

Adverb -pāmavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria