सुबन्तावली ?पाटलद्रुम

Roma

पुमान्एकद्विबहु
प्रथमापाटलद्रुमः पाटलद्रुमौ पाटलद्रुमाः
सम्बोधनम्पाटलद्रुम पाटलद्रुमौ पाटलद्रुमाः
द्वितीयापाटलद्रुमम् पाटलद्रुमौ पाटलद्रुमान्
तृतीयापाटलद्रुमेण पाटलद्रुमाभ्याम् पाटलद्रुमैः पाटलद्रुमेभिः
चतुर्थीपाटलद्रुमाय पाटलद्रुमाभ्याम् पाटलद्रुमेभ्यः
पञ्चमीपाटलद्रुमात् पाटलद्रुमाभ्याम् पाटलद्रुमेभ्यः
षष्ठीपाटलद्रुमस्य पाटलद्रुमयोः पाटलद्रुमाणाम्
सप्तमीपाटलद्रुमे पाटलद्रुमयोः पाटलद्रुमेषु

समास पाटलद्रुम

अव्यय ॰पाटलद्रुमम् ॰पाटलद्रुमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria