सुबन्तावली ?पटवासक

Roma

पुमान्एकद्विबहु
प्रथमापटवासकः पटवासकौ पटवासकाः
सम्बोधनम्पटवासक पटवासकौ पटवासकाः
द्वितीयापटवासकम् पटवासकौ पटवासकान्
तृतीयापटवासकेन पटवासकाभ्याम् पटवासकैः पटवासकेभिः
चतुर्थीपटवासकाय पटवासकाभ्याम् पटवासकेभ्यः
पञ्चमीपटवासकात् पटवासकाभ्याम् पटवासकेभ्यः
षष्ठीपटवासकस्य पटवासकयोः पटवासकानाम्
सप्तमीपटवासके पटवासकयोः पटवासकेषु

समास पटवासक

अव्यय ॰पटवासकम् ॰पटवासकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria