Declension table of ?paṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativepaṣiṣyantī paṣiṣyantyau paṣiṣyantyaḥ
Vocativepaṣiṣyanti paṣiṣyantyau paṣiṣyantyaḥ
Accusativepaṣiṣyantīm paṣiṣyantyau paṣiṣyantīḥ
Instrumentalpaṣiṣyantyā paṣiṣyantībhyām paṣiṣyantībhiḥ
Dativepaṣiṣyantyai paṣiṣyantībhyām paṣiṣyantībhyaḥ
Ablativepaṣiṣyantyāḥ paṣiṣyantībhyām paṣiṣyantībhyaḥ
Genitivepaṣiṣyantyāḥ paṣiṣyantyoḥ paṣiṣyantīnām
Locativepaṣiṣyantyām paṣiṣyantyoḥ paṣiṣyantīṣu

Compound paṣiṣyanti - paṣiṣyantī -

Adverb -paṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria