Declension table of ?paṣantī

Deva

FeminineSingularDualPlural
Nominativepaṣantī paṣantyau paṣantyaḥ
Vocativepaṣanti paṣantyau paṣantyaḥ
Accusativepaṣantīm paṣantyau paṣantīḥ
Instrumentalpaṣantyā paṣantībhyām paṣantībhiḥ
Dativepaṣantyai paṣantībhyām paṣantībhyaḥ
Ablativepaṣantyāḥ paṣantībhyām paṣantībhyaḥ
Genitivepaṣantyāḥ paṣantyoḥ paṣantīnām
Locativepaṣantyām paṣantyoḥ paṣantīṣu

Compound paṣanti - paṣantī -

Adverb -paṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria