Declension table of ?paṇḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepaṇḍayiṣyantī paṇḍayiṣyantyau paṇḍayiṣyantyaḥ
Vocativepaṇḍayiṣyanti paṇḍayiṣyantyau paṇḍayiṣyantyaḥ
Accusativepaṇḍayiṣyantīm paṇḍayiṣyantyau paṇḍayiṣyantīḥ
Instrumentalpaṇḍayiṣyantyā paṇḍayiṣyantībhyām paṇḍayiṣyantībhiḥ
Dativepaṇḍayiṣyantyai paṇḍayiṣyantībhyām paṇḍayiṣyantībhyaḥ
Ablativepaṇḍayiṣyantyāḥ paṇḍayiṣyantībhyām paṇḍayiṣyantībhyaḥ
Genitivepaṇḍayiṣyantyāḥ paṇḍayiṣyantyoḥ paṇḍayiṣyantīnām
Locativepaṇḍayiṣyantyām paṇḍayiṣyantyoḥ paṇḍayiṣyantīṣu

Compound paṇḍayiṣyanti - paṇḍayiṣyantī -

Adverb -paṇḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria