सुबन्तावली ?पण्डग

Roma

पुमान्एकद्विबहु
प्रथमापण्डगः पण्डगौ पण्डगाः
सम्बोधनम्पण्डग पण्डगौ पण्डगाः
द्वितीयापण्डगम् पण्डगौ पण्डगान्
तृतीयापण्डगेन पण्डगाभ्याम् पण्डगैः पण्डगेभिः
चतुर्थीपण्डगाय पण्डगाभ्याम् पण्डगेभ्यः
पञ्चमीपण्डगात् पण्डगाभ्याम् पण्डगेभ्यः
षष्ठीपण्डगस्य पण्डगयोः पण्डगानाम्
सप्तमीपण्डगे पण्डगयोः पण्डगेषु

समास पण्डग

अव्यय ॰पण्डगम् ॰पण्डगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria