Declension table of ?paṃsayitavya

Deva

NeuterSingularDualPlural
Nominativepaṃsayitavyam paṃsayitavye paṃsayitavyāni
Vocativepaṃsayitavya paṃsayitavye paṃsayitavyāni
Accusativepaṃsayitavyam paṃsayitavye paṃsayitavyāni
Instrumentalpaṃsayitavyena paṃsayitavyābhyām paṃsayitavyaiḥ
Dativepaṃsayitavyāya paṃsayitavyābhyām paṃsayitavyebhyaḥ
Ablativepaṃsayitavyāt paṃsayitavyābhyām paṃsayitavyebhyaḥ
Genitivepaṃsayitavyasya paṃsayitavyayoḥ paṃsayitavyānām
Locativepaṃsayitavye paṃsayitavyayoḥ paṃsayitavyeṣu

Compound paṃsayitavya -

Adverb -paṃsayitavyam -paṃsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria