Declension table of ?paṃsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepaṃsayiṣyantī paṃsayiṣyantyau paṃsayiṣyantyaḥ
Vocativepaṃsayiṣyanti paṃsayiṣyantyau paṃsayiṣyantyaḥ
Accusativepaṃsayiṣyantīm paṃsayiṣyantyau paṃsayiṣyantīḥ
Instrumentalpaṃsayiṣyantyā paṃsayiṣyantībhyām paṃsayiṣyantībhiḥ
Dativepaṃsayiṣyantyai paṃsayiṣyantībhyām paṃsayiṣyantībhyaḥ
Ablativepaṃsayiṣyantyāḥ paṃsayiṣyantībhyām paṃsayiṣyantībhyaḥ
Genitivepaṃsayiṣyantyāḥ paṃsayiṣyantyoḥ paṃsayiṣyantīnām
Locativepaṃsayiṣyantyām paṃsayiṣyantyoḥ paṃsayiṣyantīṣu

Compound paṃsayiṣyanti - paṃsayiṣyantī -

Adverb -paṃsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria