सुबन्तावली ?पृश्निनिप्रेषिता

Roma

स्त्रीएकद्विबहु
प्रथमापृश्निनिप्रेषिता पृश्निनिप्रेषिते पृश्निनिप्रेषिताः
सम्बोधनम्पृश्निनिप्रेषिते पृश्निनिप्रेषिते पृश्निनिप्रेषिताः
द्वितीयापृश्निनिप्रेषिताम् पृश्निनिप्रेषिते पृश्निनिप्रेषिताः
तृतीयापृश्निनिप्रेषितया पृश्निनिप्रेषिताभ्याम् पृश्निनिप्रेषिताभिः
चतुर्थीपृश्निनिप्रेषितायै पृश्निनिप्रेषिताभ्याम् पृश्निनिप्रेषिताभ्यः
पञ्चमीपृश्निनिप्रेषितायाः पृश्निनिप्रेषिताभ्याम् पृश्निनिप्रेषिताभ्यः
षष्ठीपृश्निनिप्रेषितायाः पृश्निनिप्रेषितयोः पृश्निनिप्रेषितानाम्
सप्तमीपृश्निनिप्रेषितायाम् पृश्निनिप्रेषितयोः पृश्निनिप्रेषितासु

अव्यय ॰पृश्निनिप्रेषितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria