सुबन्तावली ?पृथुदीर्घबाहु आ

Roma

स्त्रीएकद्विबहु
प्रथमापृथुदीर्घबाहु आ पृथुदीर्घबाहु ए पृथुदीर्घबाहु आः
सम्बोधनम्पृथुदीर्घबाहु ए पृथुदीर्घबाहु ए पृथुदीर्घबाहु आः
द्वितीयापृथुदीर्घबाहु आम् पृथुदीर्घबाहु ए पृथुदीर्घबाहु आः
तृतीयापृथुदीर्घबाहु अया पृथुदीर्घबाहु आभ्याम् पृथुदीर्घबाहु आभिः
चतुर्थीपृथुदीर्घबाहु आयै पृथुदीर्घबाहु आभ्याम् पृथुदीर्घबाहु आभ्यः
पञ्चमीपृथुदीर्घबाहु आयाः पृथुदीर्घबाहु आभ्याम् पृथुदीर्घबाहु आभ्यः
षष्ठीपृथुदीर्घबाहु आयाः पृथुदीर्घबाहु अयोः पृथुदीर्घबाहु आनाम्
सप्तमीपृथुदीर्घबाहु आयाम् पृथुदीर्घबाहु अयोः पृथुदीर्घबाहु आसु

अव्यय ॰पृथुदीर्घबाहु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria