सुबन्तावली ?पृथिविषद्ष्ठा

Roma

पुमान्एकद्विबहु
प्रथमापृथिविषद्ष्ठाः पृथिविषद्ष्ठौ पृथिविषद्ष्ठाः
सम्बोधनम्पृथिविषद्ष्ठाः पृथिविषद्ष्ठौ पृथिविषद्ष्ठाः
द्वितीयापृथिविषद्ष्ठाम् पृथिविषद्ष्ठौ पृथिविषद्ष्ठाः पृथिविषद्ष्ठः
तृतीयापृथिविषद्ष्ठा पृथिविषद्ष्ठाभ्याम् पृथिविषद्ष्ठाभिः
चतुर्थीपृथिविषद्ष्ठे पृथिविषद्ष्ठाभ्याम् पृथिविषद्ष्ठाभ्यः
पञ्चमीपृथिविषद्ष्ठः पृथिविषद्ष्ठाभ्याम् पृथिविषद्ष्ठाभ्यः
षष्ठीपृथिविषद्ष्ठः पृथिविषद्ष्ठोः पृथिविषद्ष्ठाम् पृथिविषद्ष्ठनाम्
सप्तमीपृथिविषद्ष्ठि पृथिविषद्ष्ठोः पृथिविषद्ष्ठासु

समास पृथिविषद्ष्ठा

अव्यय ॰पृथिविषद्ष्ठम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria