Declension table of ?pṛcchat

Deva

NeuterSingularDualPlural
Nominativepṛcchat pṛcchantī pṛcchatī pṛcchanti
Vocativepṛcchat pṛcchantī pṛcchatī pṛcchanti
Accusativepṛcchat pṛcchantī pṛcchatī pṛcchanti
Instrumentalpṛcchatā pṛcchadbhyām pṛcchadbhiḥ
Dativepṛcchate pṛcchadbhyām pṛcchadbhyaḥ
Ablativepṛcchataḥ pṛcchadbhyām pṛcchadbhyaḥ
Genitivepṛcchataḥ pṛcchatoḥ pṛcchatām
Locativepṛcchati pṛcchatoḥ pṛcchatsu

Adverb -pṛcchatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria