Declension table of ?pṛcchat

Deva

MasculineSingularDualPlural
Nominativepṛcchan pṛcchantau pṛcchantaḥ
Vocativepṛcchan pṛcchantau pṛcchantaḥ
Accusativepṛcchantam pṛcchantau pṛcchataḥ
Instrumentalpṛcchatā pṛcchadbhyām pṛcchadbhiḥ
Dativepṛcchate pṛcchadbhyām pṛcchadbhyaḥ
Ablativepṛcchataḥ pṛcchadbhyām pṛcchadbhyaḥ
Genitivepṛcchataḥ pṛcchatoḥ pṛcchatām
Locativepṛcchati pṛcchatoḥ pṛcchatsu

Compound pṛcchat -

Adverb -pṛcchantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria