Declension table of ?pṛcatī

Deva

FeminineSingularDualPlural
Nominativepṛcatī pṛcatyau pṛcatyaḥ
Vocativepṛcati pṛcatyau pṛcatyaḥ
Accusativepṛcatīm pṛcatyau pṛcatīḥ
Instrumentalpṛcatyā pṛcatībhyām pṛcatībhiḥ
Dativepṛcatyai pṛcatībhyām pṛcatībhyaḥ
Ablativepṛcatyāḥ pṛcatībhyām pṛcatībhyaḥ
Genitivepṛcatyāḥ pṛcatyoḥ pṛcatīnām
Locativepṛcatyām pṛcatyoḥ pṛcatīṣu

Compound pṛcati - pṛcatī -

Adverb -pṛcati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria