सुबन्तावली ?पृषदाज्यधानी

Roma

स्त्रीएकद्विबहु
प्रथमापृषदाज्यधानी पृषदाज्यधान्यौ पृषदाज्यधान्यः
सम्बोधनम्पृषदाज्यधानि पृषदाज्यधान्यौ पृषदाज्यधान्यः
द्वितीयापृषदाज्यधानीम् पृषदाज्यधान्यौ पृषदाज्यधानीः
तृतीयापृषदाज्यधान्या पृषदाज्यधानीभ्याम् पृषदाज्यधानीभिः
चतुर्थीपृषदाज्यधान्यै पृषदाज्यधानीभ्याम् पृषदाज्यधानीभ्यः
पञ्चमीपृषदाज्यधान्याः पृषदाज्यधानीभ्याम् पृषदाज्यधानीभ्यः
षष्ठीपृषदाज्यधान्याः पृषदाज्यधान्योः पृषदाज्यधानीनाम्
सप्तमीपृषदाज्यधान्याम् पृषदाज्यधान्योः पृषदाज्यधानीषु

समास पृषदाज्यधानि पृषदाज्यधानी

अव्यय ॰पृषदाज्यधानि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria