Declension table of ?pṛṇvatī

Deva

FeminineSingularDualPlural
Nominativepṛṇvatī pṛṇvatyau pṛṇvatyaḥ
Vocativepṛṇvati pṛṇvatyau pṛṇvatyaḥ
Accusativepṛṇvatīm pṛṇvatyau pṛṇvatīḥ
Instrumentalpṛṇvatyā pṛṇvatībhyām pṛṇvatībhiḥ
Dativepṛṇvatyai pṛṇvatībhyām pṛṇvatībhyaḥ
Ablativepṛṇvatyāḥ pṛṇvatībhyām pṛṇvatībhyaḥ
Genitivepṛṇvatyāḥ pṛṇvatyoḥ pṛṇvatīnām
Locativepṛṇvatyām pṛṇvatyoḥ pṛṇvatīṣu

Compound pṛṇvati - pṛṇvatī -

Adverb -pṛṇvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria