Declension table of ?pṛṇvat

Deva

MasculineSingularDualPlural
Nominativepṛṇvan pṛṇvantau pṛṇvantaḥ
Vocativepṛṇvan pṛṇvantau pṛṇvantaḥ
Accusativepṛṇvantam pṛṇvantau pṛṇvataḥ
Instrumentalpṛṇvatā pṛṇvadbhyām pṛṇvadbhiḥ
Dativepṛṇvate pṛṇvadbhyām pṛṇvadbhyaḥ
Ablativepṛṇvataḥ pṛṇvadbhyām pṛṇvadbhyaḥ
Genitivepṛṇvataḥ pṛṇvatoḥ pṛṇvatām
Locativepṛṇvati pṛṇvatoḥ pṛṇvatsu

Compound pṛṇvat -

Adverb -pṛṇvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria