Declension table of ?ojivas

Deva

MasculineSingularDualPlural
Nominativeojivān ojivāṃsau ojivāṃsaḥ
Vocativeojivan ojivāṃsau ojivāṃsaḥ
Accusativeojivāṃsam ojivāṃsau ojuṣaḥ
Instrumentalojuṣā ojivadbhyām ojivadbhiḥ
Dativeojuṣe ojivadbhyām ojivadbhyaḥ
Ablativeojuṣaḥ ojivadbhyām ojivadbhyaḥ
Genitiveojuṣaḥ ojuṣoḥ ojuṣām
Locativeojuṣi ojuṣoḥ ojivatsu

Compound ojivat -

Adverb -ojivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria