Declension table of ?ojiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeojiṣyamāṇam ojiṣyamāṇe ojiṣyamāṇāni
Vocativeojiṣyamāṇa ojiṣyamāṇe ojiṣyamāṇāni
Accusativeojiṣyamāṇam ojiṣyamāṇe ojiṣyamāṇāni
Instrumentalojiṣyamāṇena ojiṣyamāṇābhyām ojiṣyamāṇaiḥ
Dativeojiṣyamāṇāya ojiṣyamāṇābhyām ojiṣyamāṇebhyaḥ
Ablativeojiṣyamāṇāt ojiṣyamāṇābhyām ojiṣyamāṇebhyaḥ
Genitiveojiṣyamāṇasya ojiṣyamāṇayoḥ ojiṣyamāṇānām
Locativeojiṣyamāṇe ojiṣyamāṇayoḥ ojiṣyamāṇeṣu

Compound ojiṣyamāṇa -

Adverb -ojiṣyamāṇam -ojiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria