सुबन्तावली ?ओघनिर्युक्ति

Roma

स्त्रीएकद्विबहु
प्रथमाओघनिर्युक्तिः ओघनिर्युक्ती ओघनिर्युक्तयः
सम्बोधनम्ओघनिर्युक्ते ओघनिर्युक्ती ओघनिर्युक्तयः
द्वितीयाओघनिर्युक्तिम् ओघनिर्युक्ती ओघनिर्युक्तीः
तृतीयाओघनिर्युक्त्या ओघनिर्युक्तिभ्याम् ओघनिर्युक्तिभिः
चतुर्थीओघनिर्युक्त्यै ओघनिर्युक्तये ओघनिर्युक्तिभ्याम् ओघनिर्युक्तिभ्यः
पञ्चमीओघनिर्युक्त्याः ओघनिर्युक्तेः ओघनिर्युक्तिभ्याम् ओघनिर्युक्तिभ्यः
षष्ठीओघनिर्युक्त्याः ओघनिर्युक्तेः ओघनिर्युक्त्योः ओघनिर्युक्तीनाम्
सप्तमीओघनिर्युक्त्याम् ओघनिर्युक्तौ ओघनिर्युक्त्योः ओघनिर्युक्तिषु

समास ओघनिर्युक्ति

अव्यय ॰ओघनिर्युक्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria