Declension table of ?obhiṣyat

Deva

NeuterSingularDualPlural
Nominativeobhiṣyat obhiṣyantī obhiṣyatī obhiṣyanti
Vocativeobhiṣyat obhiṣyantī obhiṣyatī obhiṣyanti
Accusativeobhiṣyat obhiṣyantī obhiṣyatī obhiṣyanti
Instrumentalobhiṣyatā obhiṣyadbhyām obhiṣyadbhiḥ
Dativeobhiṣyate obhiṣyadbhyām obhiṣyadbhyaḥ
Ablativeobhiṣyataḥ obhiṣyadbhyām obhiṣyadbhyaḥ
Genitiveobhiṣyataḥ obhiṣyatoḥ obhiṣyatām
Locativeobhiṣyati obhiṣyatoḥ obhiṣyatsu

Adverb -obhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria