Declension table of ?oṣita

Deva

MasculineSingularDualPlural
Nominativeoṣitaḥ oṣitau oṣitāḥ
Vocativeoṣita oṣitau oṣitāḥ
Accusativeoṣitam oṣitau oṣitān
Instrumentaloṣitena oṣitābhyām oṣitaiḥ oṣitebhiḥ
Dativeoṣitāya oṣitābhyām oṣitebhyaḥ
Ablativeoṣitāt oṣitābhyām oṣitebhyaḥ
Genitiveoṣitasya oṣitayoḥ oṣitānām
Locativeoṣite oṣitayoḥ oṣiteṣu

Compound oṣita -

Adverb -oṣitam -oṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria