सुबन्तावली ?ओष्ठपल्लव

Roma

नपुंसकम्एकद्विबहु
प्रथमाओष्ठपल्लवम् ओष्ठपल्लवे ओष्ठपल्लवानि
सम्बोधनम्ओष्ठपल्लव ओष्ठपल्लवे ओष्ठपल्लवानि
द्वितीयाओष्ठपल्लवम् ओष्ठपल्लवे ओष्ठपल्लवानि
तृतीयाओष्ठपल्लवेन ओष्ठपल्लवाभ्याम् ओष्ठपल्लवैः
चतुर्थीओष्ठपल्लवाय ओष्ठपल्लवाभ्याम् ओष्ठपल्लवेभ्यः
पञ्चमीओष्ठपल्लवात् ओष्ठपल्लवाभ्याम् ओष्ठपल्लवेभ्यः
षष्ठीओष्ठपल्लवस्य ओष्ठपल्लवयोः ओष्ठपल्लवानाम्
सप्तमीओष्ठपल्लवे ओष्ठपल्लवयोः ओष्ठपल्लवेषु

समास ओष्ठपल्लव

अव्यय ॰ओष्ठपल्लवम् ॰ओष्ठपल्लवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria