Declension table of ?nunuḍāna

Deva

NeuterSingularDualPlural
Nominativenunuḍānam nunuḍāne nunuḍānāni
Vocativenunuḍāna nunuḍāne nunuḍānāni
Accusativenunuḍānam nunuḍāne nunuḍānāni
Instrumentalnunuḍānena nunuḍānābhyām nunuḍānaiḥ
Dativenunuḍānāya nunuḍānābhyām nunuḍānebhyaḥ
Ablativenunuḍānāt nunuḍānābhyām nunuḍānebhyaḥ
Genitivenunuḍānasya nunuḍānayoḥ nunuḍānānām
Locativenunuḍāne nunuḍānayoḥ nunuḍāneṣu

Compound nunuḍāna -

Adverb -nunuḍānam -nunuḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria