Declension table of ?nuṭṭa

Deva

NeuterSingularDualPlural
Nominativenuṭṭam nuṭṭe nuṭṭāni
Vocativenuṭṭa nuṭṭe nuṭṭāni
Accusativenuṭṭam nuṭṭe nuṭṭāni
Instrumentalnuṭṭena nuṭṭābhyām nuṭṭaiḥ
Dativenuṭṭāya nuṭṭābhyām nuṭṭebhyaḥ
Ablativenuṭṭāt nuṭṭābhyām nuṭṭebhyaḥ
Genitivenuṭṭasya nuṭṭayoḥ nuṭṭānām
Locativenuṭṭe nuṭṭayoḥ nuṭṭeṣu

Compound nuṭṭa -

Adverb -nuṭṭam -nuṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria