Declension table of ?nuḍyamānā

Deva

FeminineSingularDualPlural
Nominativenuḍyamānā nuḍyamāne nuḍyamānāḥ
Vocativenuḍyamāne nuḍyamāne nuḍyamānāḥ
Accusativenuḍyamānām nuḍyamāne nuḍyamānāḥ
Instrumentalnuḍyamānayā nuḍyamānābhyām nuḍyamānābhiḥ
Dativenuḍyamānāyai nuḍyamānābhyām nuḍyamānābhyaḥ
Ablativenuḍyamānāyāḥ nuḍyamānābhyām nuḍyamānābhyaḥ
Genitivenuḍyamānāyāḥ nuḍyamānayoḥ nuḍyamānānām
Locativenuḍyamānāyām nuḍyamānayoḥ nuḍyamānāsu

Adverb -nuḍyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria