Declension table of ?noḍitavyā

Deva

FeminineSingularDualPlural
Nominativenoḍitavyā noḍitavye noḍitavyāḥ
Vocativenoḍitavye noḍitavye noḍitavyāḥ
Accusativenoḍitavyām noḍitavye noḍitavyāḥ
Instrumentalnoḍitavyayā noḍitavyābhyām noḍitavyābhiḥ
Dativenoḍitavyāyai noḍitavyābhyām noḍitavyābhyaḥ
Ablativenoḍitavyāyāḥ noḍitavyābhyām noḍitavyābhyaḥ
Genitivenoḍitavyāyāḥ noḍitavyayoḥ noḍitavyānām
Locativenoḍitavyāyām noḍitavyayoḥ noḍitavyāsu

Adverb -noḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria